Declension table of ?avarāvara

Deva

MasculineSingularDualPlural
Nominativeavarāvaraḥ avarāvarau avarāvarāḥ
Vocativeavarāvara avarāvarau avarāvarāḥ
Accusativeavarāvaram avarāvarau avarāvarān
Instrumentalavarāvareṇa avarāvarābhyām avarāvaraiḥ avarāvarebhiḥ
Dativeavarāvarāya avarāvarābhyām avarāvarebhyaḥ
Ablativeavarāvarāt avarāvarābhyām avarāvarebhyaḥ
Genitiveavarāvarasya avarāvarayoḥ avarāvarāṇām
Locativeavarāvare avarāvarayoḥ avarāvareṣu

Compound avarāvara -

Adverb -avarāvaram -avarāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria