Declension table of ?avarāvapatana

Deva

NeuterSingularDualPlural
Nominativeavarāvapatanam avarāvapatane avarāvapatanāni
Vocativeavarāvapatana avarāvapatane avarāvapatanāni
Accusativeavarāvapatanam avarāvapatane avarāvapatanāni
Instrumentalavarāvapatanena avarāvapatanābhyām avarāvapatanaiḥ
Dativeavarāvapatanāya avarāvapatanābhyām avarāvapatanebhyaḥ
Ablativeavarāvapatanāt avarāvapatanābhyām avarāvapatanebhyaḥ
Genitiveavarāvapatanasya avarāvapatanayoḥ avarāvapatanānām
Locativeavarāvapatane avarāvapatanayoḥ avarāvapataneṣu

Compound avarāvapatana -

Adverb -avarāvapatanam -avarāvapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria