Declension table of ?avarārdhya

Deva

NeuterSingularDualPlural
Nominativeavarārdhyam avarārdhye avarārdhyāni
Vocativeavarārdhya avarārdhye avarārdhyāni
Accusativeavarārdhyam avarārdhye avarārdhyāni
Instrumentalavarārdhyena avarārdhyābhyām avarārdhyaiḥ
Dativeavarārdhyāya avarārdhyābhyām avarārdhyebhyaḥ
Ablativeavarārdhyāt avarārdhyābhyām avarārdhyebhyaḥ
Genitiveavarārdhyasya avarārdhyayoḥ avarārdhyānām
Locativeavarārdhye avarārdhyayoḥ avarārdhyeṣu

Compound avarārdhya -

Adverb -avarārdhyam -avarārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria