Declension table of ?avarārdhya

Deva

MasculineSingularDualPlural
Nominativeavarārdhyaḥ avarārdhyau avarārdhyāḥ
Vocativeavarārdhya avarārdhyau avarārdhyāḥ
Accusativeavarārdhyam avarārdhyau avarārdhyān
Instrumentalavarārdhyena avarārdhyābhyām avarārdhyaiḥ avarārdhyebhiḥ
Dativeavarārdhyāya avarārdhyābhyām avarārdhyebhyaḥ
Ablativeavarārdhyāt avarārdhyābhyām avarārdhyebhyaḥ
Genitiveavarārdhyasya avarārdhyayoḥ avarārdhyānām
Locativeavarārdhye avarārdhyayoḥ avarārdhyeṣu

Compound avarārdhya -

Adverb -avarārdhyam -avarārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria