Declension table of ?avarārdhā

Deva

FeminineSingularDualPlural
Nominativeavarārdhā avarārdhe avarārdhāḥ
Vocativeavarārdhe avarārdhe avarārdhāḥ
Accusativeavarārdhām avarārdhe avarārdhāḥ
Instrumentalavarārdhayā avarārdhābhyām avarārdhābhiḥ
Dativeavarārdhāyai avarārdhābhyām avarārdhābhyaḥ
Ablativeavarārdhāyāḥ avarārdhābhyām avarārdhābhyaḥ
Genitiveavarārdhāyāḥ avarārdhayoḥ avarārdhānām
Locativeavarārdhāyām avarārdhayoḥ avarārdhāsu

Adverb -avarārdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria