Declension table of ?avarārdha

Deva

MasculineSingularDualPlural
Nominativeavarārdhaḥ avarārdhau avarārdhāḥ
Vocativeavarārdha avarārdhau avarārdhāḥ
Accusativeavarārdham avarārdhau avarārdhān
Instrumentalavarārdhena avarārdhābhyām avarārdhaiḥ avarārdhebhiḥ
Dativeavarārdhāya avarārdhābhyām avarārdhebhyaḥ
Ablativeavarārdhāt avarārdhābhyām avarārdhebhyaḥ
Genitiveavarārdhasya avarārdhayoḥ avarārdhānām
Locativeavarārdhe avarārdhayoḥ avarārdheṣu

Compound avarārdha -

Adverb -avarārdham -avarārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria