Declension table of ?avarṣya

Deva

NeuterSingularDualPlural
Nominativeavarṣyam avarṣye avarṣyāṇi
Vocativeavarṣya avarṣye avarṣyāṇi
Accusativeavarṣyam avarṣye avarṣyāṇi
Instrumentalavarṣyeṇa avarṣyābhyām avarṣyaiḥ
Dativeavarṣyāya avarṣyābhyām avarṣyebhyaḥ
Ablativeavarṣyāt avarṣyābhyām avarṣyebhyaḥ
Genitiveavarṣyasya avarṣyayoḥ avarṣyāṇām
Locativeavarṣye avarṣyayoḥ avarṣyeṣu

Compound avarṣya -

Adverb -avarṣyam -avarṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria