Declension table of ?avarṣya

Deva

MasculineSingularDualPlural
Nominativeavarṣyaḥ avarṣyau avarṣyāḥ
Vocativeavarṣya avarṣyau avarṣyāḥ
Accusativeavarṣyam avarṣyau avarṣyān
Instrumentalavarṣyeṇa avarṣyābhyām avarṣyaiḥ avarṣyebhiḥ
Dativeavarṣyāya avarṣyābhyām avarṣyebhyaḥ
Ablativeavarṣyāt avarṣyābhyām avarṣyebhyaḥ
Genitiveavarṣyasya avarṣyayoḥ avarṣyāṇām
Locativeavarṣye avarṣyayoḥ avarṣyeṣu

Compound avarṣya -

Adverb -avarṣyam -avarṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria