Declension table of ?avarṣukā

Deva

FeminineSingularDualPlural
Nominativeavarṣukā avarṣuke avarṣukāḥ
Vocativeavarṣuke avarṣuke avarṣukāḥ
Accusativeavarṣukām avarṣuke avarṣukāḥ
Instrumentalavarṣukayā avarṣukābhyām avarṣukābhiḥ
Dativeavarṣukāyai avarṣukābhyām avarṣukābhyaḥ
Ablativeavarṣukāyāḥ avarṣukābhyām avarṣukābhyaḥ
Genitiveavarṣukāyāḥ avarṣukayoḥ avarṣukāṇām
Locativeavarṣukāyām avarṣukayoḥ avarṣukāsu

Adverb -avarṣukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria