Declension table of ?avarṣuka

Deva

NeuterSingularDualPlural
Nominativeavarṣukam avarṣuke avarṣukāṇi
Vocativeavarṣuka avarṣuke avarṣukāṇi
Accusativeavarṣukam avarṣuke avarṣukāṇi
Instrumentalavarṣukeṇa avarṣukābhyām avarṣukaiḥ
Dativeavarṣukāya avarṣukābhyām avarṣukebhyaḥ
Ablativeavarṣukāt avarṣukābhyām avarṣukebhyaḥ
Genitiveavarṣukasya avarṣukayoḥ avarṣukāṇām
Locativeavarṣuke avarṣukayoḥ avarṣukeṣu

Compound avarṣuka -

Adverb -avarṣukam -avarṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria