Declension table of ?avarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeavarṣiṇī avarṣiṇyau avarṣiṇyaḥ
Vocativeavarṣiṇi avarṣiṇyau avarṣiṇyaḥ
Accusativeavarṣiṇīm avarṣiṇyau avarṣiṇīḥ
Instrumentalavarṣiṇyā avarṣiṇībhyām avarṣiṇībhiḥ
Dativeavarṣiṇyai avarṣiṇībhyām avarṣiṇībhyaḥ
Ablativeavarṣiṇyāḥ avarṣiṇībhyām avarṣiṇībhyaḥ
Genitiveavarṣiṇyāḥ avarṣiṇyoḥ avarṣiṇīnām
Locativeavarṣiṇyām avarṣiṇyoḥ avarṣiṇīṣu

Compound avarṣiṇi - avarṣiṇī -

Adverb -avarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria