Declension table of ?avarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavarṣaṇam avarṣaṇe avarṣaṇāni
Vocativeavarṣaṇa avarṣaṇe avarṣaṇāni
Accusativeavarṣaṇam avarṣaṇe avarṣaṇāni
Instrumentalavarṣaṇena avarṣaṇābhyām avarṣaṇaiḥ
Dativeavarṣaṇāya avarṣaṇābhyām avarṣaṇebhyaḥ
Ablativeavarṣaṇāt avarṣaṇābhyām avarṣaṇebhyaḥ
Genitiveavarṣaṇasya avarṣaṇayoḥ avarṣaṇānām
Locativeavarṣaṇe avarṣaṇayoḥ avarṣaṇeṣu

Compound avarṣaṇa -

Adverb -avarṣaṇam -avarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria