Declension table of ?avarṇya

Deva

NeuterSingularDualPlural
Nominativeavarṇyam avarṇye avarṇyāni
Vocativeavarṇya avarṇye avarṇyāni
Accusativeavarṇyam avarṇye avarṇyāni
Instrumentalavarṇyena avarṇyābhyām avarṇyaiḥ
Dativeavarṇyāya avarṇyābhyām avarṇyebhyaḥ
Ablativeavarṇyāt avarṇyābhyām avarṇyebhyaḥ
Genitiveavarṇyasya avarṇyayoḥ avarṇyānām
Locativeavarṇye avarṇyayoḥ avarṇyeṣu

Compound avarṇya -

Adverb -avarṇyam -avarṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria