Declension table of ?avarṇavāda

Deva

MasculineSingularDualPlural
Nominativeavarṇavādaḥ avarṇavādau avarṇavādāḥ
Vocativeavarṇavāda avarṇavādau avarṇavādāḥ
Accusativeavarṇavādam avarṇavādau avarṇavādān
Instrumentalavarṇavādena avarṇavādābhyām avarṇavādaiḥ avarṇavādebhiḥ
Dativeavarṇavādāya avarṇavādābhyām avarṇavādebhyaḥ
Ablativeavarṇavādāt avarṇavādābhyām avarṇavādebhyaḥ
Genitiveavarṇavādasya avarṇavādayoḥ avarṇavādānām
Locativeavarṇavāde avarṇavādayoḥ avarṇavādeṣu

Compound avarṇavāda -

Adverb -avarṇavādam -avarṇavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria