Declension table of ?avarṇasaṃyoga

Deva

MasculineSingularDualPlural
Nominativeavarṇasaṃyogaḥ avarṇasaṃyogau avarṇasaṃyogāḥ
Vocativeavarṇasaṃyoga avarṇasaṃyogau avarṇasaṃyogāḥ
Accusativeavarṇasaṃyogam avarṇasaṃyogau avarṇasaṃyogān
Instrumentalavarṇasaṃyogena avarṇasaṃyogābhyām avarṇasaṃyogaiḥ avarṇasaṃyogebhiḥ
Dativeavarṇasaṃyogāya avarṇasaṃyogābhyām avarṇasaṃyogebhyaḥ
Ablativeavarṇasaṃyogāt avarṇasaṃyogābhyām avarṇasaṃyogebhyaḥ
Genitiveavarṇasaṃyogasya avarṇasaṃyogayoḥ avarṇasaṃyogānām
Locativeavarṇasaṃyoge avarṇasaṃyogayoḥ avarṇasaṃyogeṣu

Compound avarṇasaṃyoga -

Adverb -avarṇasaṃyogam -avarṇasaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria