Declension table of ?avarṇakārakā

Deva

FeminineSingularDualPlural
Nominativeavarṇakārakā avarṇakārake avarṇakārakāḥ
Vocativeavarṇakārake avarṇakārake avarṇakārakāḥ
Accusativeavarṇakārakām avarṇakārake avarṇakārakāḥ
Instrumentalavarṇakārakayā avarṇakārakābhyām avarṇakārakābhiḥ
Dativeavarṇakārakāyai avarṇakārakābhyām avarṇakārakābhyaḥ
Ablativeavarṇakārakāyāḥ avarṇakārakābhyām avarṇakārakābhyaḥ
Genitiveavarṇakārakāyāḥ avarṇakārakayoḥ avarṇakārakāṇām
Locativeavarṇakārakāyām avarṇakārakayoḥ avarṇakārakāsu

Adverb -avarṇakārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria