Declension table of ?avarṇakāraka

Deva

NeuterSingularDualPlural
Nominativeavarṇakārakam avarṇakārake avarṇakārakāṇi
Vocativeavarṇakāraka avarṇakārake avarṇakārakāṇi
Accusativeavarṇakārakam avarṇakārake avarṇakārakāṇi
Instrumentalavarṇakārakeṇa avarṇakārakābhyām avarṇakārakaiḥ
Dativeavarṇakārakāya avarṇakārakābhyām avarṇakārakebhyaḥ
Ablativeavarṇakārakāt avarṇakārakābhyām avarṇakārakebhyaḥ
Genitiveavarṇakārakasya avarṇakārakayoḥ avarṇakārakāṇām
Locativeavarṇakārake avarṇakārakayoḥ avarṇakārakeṣu

Compound avarṇakāraka -

Adverb -avarṇakārakam -avarṇakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria