Declension table of ?avapuñjitā

Deva

FeminineSingularDualPlural
Nominativeavapuñjitā avapuñjite avapuñjitāḥ
Vocativeavapuñjite avapuñjite avapuñjitāḥ
Accusativeavapuñjitām avapuñjite avapuñjitāḥ
Instrumentalavapuñjitayā avapuñjitābhyām avapuñjitābhiḥ
Dativeavapuñjitāyai avapuñjitābhyām avapuñjitābhyaḥ
Ablativeavapuñjitāyāḥ avapuñjitābhyām avapuñjitābhyaḥ
Genitiveavapuñjitāyāḥ avapuñjitayoḥ avapuñjitānām
Locativeavapuñjitāyām avapuñjitayoḥ avapuñjitāsu

Adverb -avapuñjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria