Declension table of ?avaprasruta

Deva

NeuterSingularDualPlural
Nominativeavaprasrutam avaprasrute avaprasrutāni
Vocativeavaprasruta avaprasrute avaprasrutāni
Accusativeavaprasrutam avaprasrute avaprasrutāni
Instrumentalavaprasrutena avaprasrutābhyām avaprasrutaiḥ
Dativeavaprasrutāya avaprasrutābhyām avaprasrutebhyaḥ
Ablativeavaprasrutāt avaprasrutābhyām avaprasrutebhyaḥ
Genitiveavaprasrutasya avaprasrutayoḥ avaprasrutānām
Locativeavaprasrute avaprasrutayoḥ avaprasruteṣu

Compound avaprasruta -

Adverb -avaprasrutam -avaprasrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria