Declension table of ?avaprasruta

Deva

MasculineSingularDualPlural
Nominativeavaprasrutaḥ avaprasrutau avaprasrutāḥ
Vocativeavaprasruta avaprasrutau avaprasrutāḥ
Accusativeavaprasrutam avaprasrutau avaprasrutān
Instrumentalavaprasrutena avaprasrutābhyām avaprasrutaiḥ avaprasrutebhiḥ
Dativeavaprasrutāya avaprasrutābhyām avaprasrutebhyaḥ
Ablativeavaprasrutāt avaprasrutābhyām avaprasrutebhyaḥ
Genitiveavaprasrutasya avaprasrutayoḥ avaprasrutānām
Locativeavaprasrute avaprasrutayoḥ avaprasruteṣu

Compound avaprasruta -

Adverb -avaprasrutam -avaprasrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria