Declension table of ?avaprasnutā

Deva

FeminineSingularDualPlural
Nominativeavaprasnutā avaprasnute avaprasnutāḥ
Vocativeavaprasnute avaprasnute avaprasnutāḥ
Accusativeavaprasnutām avaprasnute avaprasnutāḥ
Instrumentalavaprasnutayā avaprasnutābhyām avaprasnutābhiḥ
Dativeavaprasnutāyai avaprasnutābhyām avaprasnutābhyaḥ
Ablativeavaprasnutāyāḥ avaprasnutābhyām avaprasnutābhyaḥ
Genitiveavaprasnutāyāḥ avaprasnutayoḥ avaprasnutānām
Locativeavaprasnutāyām avaprasnutayoḥ avaprasnutāsu

Adverb -avaprasnutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria