Declension table of ?avaprasnuta

Deva

NeuterSingularDualPlural
Nominativeavaprasnutam avaprasnute avaprasnutāni
Vocativeavaprasnuta avaprasnute avaprasnutāni
Accusativeavaprasnutam avaprasnute avaprasnutāni
Instrumentalavaprasnutena avaprasnutābhyām avaprasnutaiḥ
Dativeavaprasnutāya avaprasnutābhyām avaprasnutebhyaḥ
Ablativeavaprasnutāt avaprasnutābhyām avaprasnutebhyaḥ
Genitiveavaprasnutasya avaprasnutayoḥ avaprasnutānām
Locativeavaprasnute avaprasnutayoḥ avaprasnuteṣu

Compound avaprasnuta -

Adverb -avaprasnutam -avaprasnutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria