Declension table of ?avaprajjana

Deva

NeuterSingularDualPlural
Nominativeavaprajjanam avaprajjane avaprajjanāni
Vocativeavaprajjana avaprajjane avaprajjanāni
Accusativeavaprajjanam avaprajjane avaprajjanāni
Instrumentalavaprajjanena avaprajjanābhyām avaprajjanaiḥ
Dativeavaprajjanāya avaprajjanābhyām avaprajjanebhyaḥ
Ablativeavaprajjanāt avaprajjanābhyām avaprajjanebhyaḥ
Genitiveavaprajjanasya avaprajjanayoḥ avaprajjanānām
Locativeavaprajjane avaprajjanayoḥ avaprajjaneṣu

Compound avaprajjana -

Adverb -avaprajjanam -avaprajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria