Declension table of ?avapothita

Deva

MasculineSingularDualPlural
Nominativeavapothitaḥ avapothitau avapothitāḥ
Vocativeavapothita avapothitau avapothitāḥ
Accusativeavapothitam avapothitau avapothitān
Instrumentalavapothitena avapothitābhyām avapothitaiḥ avapothitebhiḥ
Dativeavapothitāya avapothitābhyām avapothitebhyaḥ
Ablativeavapothitāt avapothitābhyām avapothitebhyaḥ
Genitiveavapothitasya avapothitayoḥ avapothitānām
Locativeavapothite avapothitayoḥ avapothiteṣu

Compound avapothita -

Adverb -avapothitam -avapothitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria