Declension table of ?avaplutā

Deva

FeminineSingularDualPlural
Nominativeavaplutā avaplute avaplutāḥ
Vocativeavaplute avaplute avaplutāḥ
Accusativeavaplutām avaplute avaplutāḥ
Instrumentalavaplutayā avaplutābhyām avaplutābhiḥ
Dativeavaplutāyai avaplutābhyām avaplutābhyaḥ
Ablativeavaplutāyāḥ avaplutābhyām avaplutābhyaḥ
Genitiveavaplutāyāḥ avaplutayoḥ avaplutānām
Locativeavaplutāyām avaplutayoḥ avaplutāsu

Adverb -avaplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria