Declension table of ?avapluta

Deva

NeuterSingularDualPlural
Nominativeavaplutam avaplute avaplutāni
Vocativeavapluta avaplute avaplutāni
Accusativeavaplutam avaplute avaplutāni
Instrumentalavaplutena avaplutābhyām avaplutaiḥ
Dativeavaplutāya avaplutābhyām avaplutebhyaḥ
Ablativeavaplutāt avaplutābhyām avaplutebhyaḥ
Genitiveavaplutasya avaplutayoḥ avaplutānām
Locativeavaplute avaplutayoḥ avapluteṣu

Compound avapluta -

Adverb -avaplutam -avaplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria