Declension table of ?avapīḍitā

Deva

FeminineSingularDualPlural
Nominativeavapīḍitā avapīḍite avapīḍitāḥ
Vocativeavapīḍite avapīḍite avapīḍitāḥ
Accusativeavapīḍitām avapīḍite avapīḍitāḥ
Instrumentalavapīḍitayā avapīḍitābhyām avapīḍitābhiḥ
Dativeavapīḍitāyai avapīḍitābhyām avapīḍitābhyaḥ
Ablativeavapīḍitāyāḥ avapīḍitābhyām avapīḍitābhyaḥ
Genitiveavapīḍitāyāḥ avapīḍitayoḥ avapīḍitānām
Locativeavapīḍitāyām avapīḍitayoḥ avapīḍitāsu

Adverb -avapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria