Declension table of ?avapīḍita

Deva

MasculineSingularDualPlural
Nominativeavapīḍitaḥ avapīḍitau avapīḍitāḥ
Vocativeavapīḍita avapīḍitau avapīḍitāḥ
Accusativeavapīḍitam avapīḍitau avapīḍitān
Instrumentalavapīḍitena avapīḍitābhyām avapīḍitaiḥ avapīḍitebhiḥ
Dativeavapīḍitāya avapīḍitābhyām avapīḍitebhyaḥ
Ablativeavapīḍitāt avapīḍitābhyām avapīḍitebhyaḥ
Genitiveavapīḍitasya avapīḍitayoḥ avapīḍitānām
Locativeavapīḍite avapīḍitayoḥ avapīḍiteṣu

Compound avapīḍita -

Adverb -avapīḍitam -avapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria