Declension table of ?avapīḍaka

Deva

MasculineSingularDualPlural
Nominativeavapīḍakaḥ avapīḍakau avapīḍakāḥ
Vocativeavapīḍaka avapīḍakau avapīḍakāḥ
Accusativeavapīḍakam avapīḍakau avapīḍakān
Instrumentalavapīḍakena avapīḍakābhyām avapīḍakaiḥ avapīḍakebhiḥ
Dativeavapīḍakāya avapīḍakābhyām avapīḍakebhyaḥ
Ablativeavapīḍakāt avapīḍakābhyām avapīḍakebhyaḥ
Genitiveavapīḍakasya avapīḍakayoḥ avapīḍakānām
Locativeavapīḍake avapīḍakayoḥ avapīḍakeṣu

Compound avapīḍaka -

Adverb -avapīḍakam -avapīḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria