Declension table of ?avapiṇḍita

Deva

NeuterSingularDualPlural
Nominativeavapiṇḍitam avapiṇḍite avapiṇḍitāni
Vocativeavapiṇḍita avapiṇḍite avapiṇḍitāni
Accusativeavapiṇḍitam avapiṇḍite avapiṇḍitāni
Instrumentalavapiṇḍitena avapiṇḍitābhyām avapiṇḍitaiḥ
Dativeavapiṇḍitāya avapiṇḍitābhyām avapiṇḍitebhyaḥ
Ablativeavapiṇḍitāt avapiṇḍitābhyām avapiṇḍitebhyaḥ
Genitiveavapiṇḍitasya avapiṇḍitayoḥ avapiṇḍitānām
Locativeavapiṇḍite avapiṇḍitayoḥ avapiṇḍiteṣu

Compound avapiṇḍita -

Adverb -avapiṇḍitam -avapiṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria