Declension table of ?avapatitā

Deva

FeminineSingularDualPlural
Nominativeavapatitā avapatite avapatitāḥ
Vocativeavapatite avapatite avapatitāḥ
Accusativeavapatitām avapatite avapatitāḥ
Instrumentalavapatitayā avapatitābhyām avapatitābhiḥ
Dativeavapatitāyai avapatitābhyām avapatitābhyaḥ
Ablativeavapatitāyāḥ avapatitābhyām avapatitābhyaḥ
Genitiveavapatitāyāḥ avapatitayoḥ avapatitānām
Locativeavapatitāyām avapatitayoḥ avapatitāsu

Adverb -avapatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria