Declension table of ?avapatana

Deva

NeuterSingularDualPlural
Nominativeavapatanam avapatane avapatanāni
Vocativeavapatana avapatane avapatanāni
Accusativeavapatanam avapatane avapatanāni
Instrumentalavapatanena avapatanābhyām avapatanaiḥ
Dativeavapatanāya avapatanābhyām avapatanebhyaḥ
Ablativeavapatanāt avapatanābhyām avapatanebhyaḥ
Genitiveavapatanasya avapatanayoḥ avapatanānām
Locativeavapatane avapatanayoḥ avapataneṣu

Compound avapatana -

Adverb -avapatanam -avapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria