Declension table of ?avapāśita

Deva

NeuterSingularDualPlural
Nominativeavapāśitam avapāśite avapāśitāni
Vocativeavapāśita avapāśite avapāśitāni
Accusativeavapāśitam avapāśite avapāśitāni
Instrumentalavapāśitena avapāśitābhyām avapāśitaiḥ
Dativeavapāśitāya avapāśitābhyām avapāśitebhyaḥ
Ablativeavapāśitāt avapāśitābhyām avapāśitebhyaḥ
Genitiveavapāśitasya avapāśitayoḥ avapāśitānām
Locativeavapāśite avapāśitayoḥ avapāśiteṣu

Compound avapāśita -

Adverb -avapāśitam -avapāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria