Declension table of ?avapāśita

Deva

MasculineSingularDualPlural
Nominativeavapāśitaḥ avapāśitau avapāśitāḥ
Vocativeavapāśita avapāśitau avapāśitāḥ
Accusativeavapāśitam avapāśitau avapāśitān
Instrumentalavapāśitena avapāśitābhyām avapāśitaiḥ avapāśitebhiḥ
Dativeavapāśitāya avapāśitābhyām avapāśitebhyaḥ
Ablativeavapāśitāt avapāśitābhyām avapāśitebhyaḥ
Genitiveavapāśitasya avapāśitayoḥ avapāśitānām
Locativeavapāśite avapāśitayoḥ avapāśiteṣu

Compound avapāśita -

Adverb -avapāśitam -avapāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria