Declension table of ?avapātrita

Deva

NeuterSingularDualPlural
Nominativeavapātritam avapātrite avapātritāni
Vocativeavapātrita avapātrite avapātritāni
Accusativeavapātritam avapātrite avapātritāni
Instrumentalavapātritena avapātritābhyām avapātritaiḥ
Dativeavapātritāya avapātritābhyām avapātritebhyaḥ
Ablativeavapātritāt avapātritābhyām avapātritebhyaḥ
Genitiveavapātritasya avapātritayoḥ avapātritānām
Locativeavapātrite avapātritayoḥ avapātriteṣu

Compound avapātrita -

Adverb -avapātritam -avapātritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria