Declension table of ?avapātrita

Deva

MasculineSingularDualPlural
Nominativeavapātritaḥ avapātritau avapātritāḥ
Vocativeavapātrita avapātritau avapātritāḥ
Accusativeavapātritam avapātritau avapātritān
Instrumentalavapātritena avapātritābhyām avapātritaiḥ avapātritebhiḥ
Dativeavapātritāya avapātritābhyām avapātritebhyaḥ
Ablativeavapātritāt avapātritābhyām avapātritebhyaḥ
Genitiveavapātritasya avapātritayoḥ avapātritānām
Locativeavapātrite avapātritayoḥ avapātriteṣu

Compound avapātrita -

Adverb -avapātritam -avapātritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria