Declension table of avapāṭikā

Deva

FeminineSingularDualPlural
Nominativeavapāṭikā avapāṭike avapāṭikāḥ
Vocativeavapāṭike avapāṭike avapāṭikāḥ
Accusativeavapāṭikām avapāṭike avapāṭikāḥ
Instrumentalavapāṭikayā avapāṭikābhyām avapāṭikābhiḥ
Dativeavapāṭikāyai avapāṭikābhyām avapāṭikābhyaḥ
Ablativeavapāṭikāyāḥ avapāṭikābhyām avapāṭikābhyaḥ
Genitiveavapāṭikāyāḥ avapāṭikayoḥ avapāṭikānām
Locativeavapāṭikāyām avapāṭikayoḥ avapāṭikāsu

Adverb -avapāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria