Declension table of ?avapṛṣṭhīkṛtā

Deva

FeminineSingularDualPlural
Nominativeavapṛṣṭhīkṛtā avapṛṣṭhīkṛte avapṛṣṭhīkṛtāḥ
Vocativeavapṛṣṭhīkṛte avapṛṣṭhīkṛte avapṛṣṭhīkṛtāḥ
Accusativeavapṛṣṭhīkṛtām avapṛṣṭhīkṛte avapṛṣṭhīkṛtāḥ
Instrumentalavapṛṣṭhīkṛtayā avapṛṣṭhīkṛtābhyām avapṛṣṭhīkṛtābhiḥ
Dativeavapṛṣṭhīkṛtāyai avapṛṣṭhīkṛtābhyām avapṛṣṭhīkṛtābhyaḥ
Ablativeavapṛṣṭhīkṛtāyāḥ avapṛṣṭhīkṛtābhyām avapṛṣṭhīkṛtābhyaḥ
Genitiveavapṛṣṭhīkṛtāyāḥ avapṛṣṭhīkṛtayoḥ avapṛṣṭhīkṛtānām
Locativeavapṛṣṭhīkṛtāyām avapṛṣṭhīkṛtayoḥ avapṛṣṭhīkṛtāsu

Adverb -avapṛṣṭhīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria