Declension table of ?avapṛṣṭhīkṛta

Deva

MasculineSingularDualPlural
Nominativeavapṛṣṭhīkṛtaḥ avapṛṣṭhīkṛtau avapṛṣṭhīkṛtāḥ
Vocativeavapṛṣṭhīkṛta avapṛṣṭhīkṛtau avapṛṣṭhīkṛtāḥ
Accusativeavapṛṣṭhīkṛtam avapṛṣṭhīkṛtau avapṛṣṭhīkṛtān
Instrumentalavapṛṣṭhīkṛtena avapṛṣṭhīkṛtābhyām avapṛṣṭhīkṛtaiḥ avapṛṣṭhīkṛtebhiḥ
Dativeavapṛṣṭhīkṛtāya avapṛṣṭhīkṛtābhyām avapṛṣṭhīkṛtebhyaḥ
Ablativeavapṛṣṭhīkṛtāt avapṛṣṭhīkṛtābhyām avapṛṣṭhīkṛtebhyaḥ
Genitiveavapṛṣṭhīkṛtasya avapṛṣṭhīkṛtayoḥ avapṛṣṭhīkṛtānām
Locativeavapṛṣṭhīkṛte avapṛṣṭhīkṛtayoḥ avapṛṣṭhīkṛteṣu

Compound avapṛṣṭhīkṛta -

Adverb -avapṛṣṭhīkṛtam -avapṛṣṭhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria