Declension table of ?avapṛṣṭhībhūta

Deva

NeuterSingularDualPlural
Nominativeavapṛṣṭhībhūtam avapṛṣṭhībhūte avapṛṣṭhībhūtāni
Vocativeavapṛṣṭhībhūta avapṛṣṭhībhūte avapṛṣṭhībhūtāni
Accusativeavapṛṣṭhībhūtam avapṛṣṭhībhūte avapṛṣṭhībhūtāni
Instrumentalavapṛṣṭhībhūtena avapṛṣṭhībhūtābhyām avapṛṣṭhībhūtaiḥ
Dativeavapṛṣṭhībhūtāya avapṛṣṭhībhūtābhyām avapṛṣṭhībhūtebhyaḥ
Ablativeavapṛṣṭhībhūtāt avapṛṣṭhībhūtābhyām avapṛṣṭhībhūtebhyaḥ
Genitiveavapṛṣṭhībhūtasya avapṛṣṭhībhūtayoḥ avapṛṣṭhībhūtānām
Locativeavapṛṣṭhībhūte avapṛṣṭhībhūtayoḥ avapṛṣṭhībhūteṣu

Compound avapṛṣṭhībhūta -

Adverb -avapṛṣṭhībhūtam -avapṛṣṭhībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria