Declension table of ?avapṛṣṭhībhūta

Deva

MasculineSingularDualPlural
Nominativeavapṛṣṭhībhūtaḥ avapṛṣṭhībhūtau avapṛṣṭhībhūtāḥ
Vocativeavapṛṣṭhībhūta avapṛṣṭhībhūtau avapṛṣṭhībhūtāḥ
Accusativeavapṛṣṭhībhūtam avapṛṣṭhībhūtau avapṛṣṭhībhūtān
Instrumentalavapṛṣṭhībhūtena avapṛṣṭhībhūtābhyām avapṛṣṭhībhūtaiḥ avapṛṣṭhībhūtebhiḥ
Dativeavapṛṣṭhībhūtāya avapṛṣṭhībhūtābhyām avapṛṣṭhībhūtebhyaḥ
Ablativeavapṛṣṭhībhūtāt avapṛṣṭhībhūtābhyām avapṛṣṭhībhūtebhyaḥ
Genitiveavapṛṣṭhībhūtasya avapṛṣṭhībhūtayoḥ avapṛṣṭhībhūtānām
Locativeavapṛṣṭhībhūte avapṛṣṭhībhūtayoḥ avapṛṣṭhībhūteṣu

Compound avapṛṣṭhībhūta -

Adverb -avapṛṣṭhībhūtam -avapṛṣṭhībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria