Declension table of ?avantyaśmaka

Deva

NeuterSingularDualPlural
Nominativeavantyaśmakam avantyaśmake avantyaśmakāni
Vocativeavantyaśmaka avantyaśmake avantyaśmakāni
Accusativeavantyaśmakam avantyaśmake avantyaśmakāni
Instrumentalavantyaśmakena avantyaśmakābhyām avantyaśmakaiḥ
Dativeavantyaśmakāya avantyaśmakābhyām avantyaśmakebhyaḥ
Ablativeavantyaśmakāt avantyaśmakābhyām avantyaśmakebhyaḥ
Genitiveavantyaśmakasya avantyaśmakayoḥ avantyaśmakānām
Locativeavantyaśmake avantyaśmakayoḥ avantyaśmakeṣu

Compound avantyaśmaka -

Adverb -avantyaśmakam -avantyaśmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria