Declension table of ?avantisvāmin

Deva

MasculineSingularDualPlural
Nominativeavantisvāmī avantisvāminau avantisvāminaḥ
Vocativeavantisvāmin avantisvāminau avantisvāminaḥ
Accusativeavantisvāminam avantisvāminau avantisvāminaḥ
Instrumentalavantisvāminā avantisvāmibhyām avantisvāmibhiḥ
Dativeavantisvāmine avantisvāmibhyām avantisvāmibhyaḥ
Ablativeavantisvāminaḥ avantisvāmibhyām avantisvāmibhyaḥ
Genitiveavantisvāminaḥ avantisvāminoḥ avantisvāminām
Locativeavantisvāmini avantisvāminoḥ avantisvāmiṣu

Compound avantisvāmi -

Adverb -avantisvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria