Declension table of ?avantisena

Deva

MasculineSingularDualPlural
Nominativeavantisenaḥ avantisenau avantisenāḥ
Vocativeavantisena avantisenau avantisenāḥ
Accusativeavantisenam avantisenau avantisenān
Instrumentalavantisenena avantisenābhyām avantisenaiḥ avantisenebhiḥ
Dativeavantisenāya avantisenābhyām avantisenebhyaḥ
Ablativeavantisenāt avantisenābhyām avantisenebhyaḥ
Genitiveavantisenasya avantisenayoḥ avantisenānām
Locativeavantisene avantisenayoḥ avantiseneṣu

Compound avantisena -

Adverb -avantisenam -avantisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria