Declension table of ?avantīsundarī

Deva

FeminineSingularDualPlural
Nominativeavantīsundarī avantīsundaryau avantīsundaryaḥ
Vocativeavantīsundari avantīsundaryau avantīsundaryaḥ
Accusativeavantīsundarīm avantīsundaryau avantīsundarīḥ
Instrumentalavantīsundaryā avantīsundarībhyām avantīsundarībhiḥ
Dativeavantīsundaryai avantīsundarībhyām avantīsundarībhyaḥ
Ablativeavantīsundaryāḥ avantīsundarībhyām avantīsundarībhyaḥ
Genitiveavantīsundaryāḥ avantīsundaryoḥ avantīsundarīṇām
Locativeavantīsundaryām avantīsundaryoḥ avantīsundarīṣu

Compound avantīsundari - avantīsundarī -

Adverb -avantīsundari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria