Declension table of ?avantīnagara

Deva

NeuterSingularDualPlural
Nominativeavantīnagaram avantīnagare avantīnagarāṇi
Vocativeavantīnagara avantīnagare avantīnagarāṇi
Accusativeavantīnagaram avantīnagare avantīnagarāṇi
Instrumentalavantīnagareṇa avantīnagarābhyām avantīnagaraiḥ
Dativeavantīnagarāya avantīnagarābhyām avantīnagarebhyaḥ
Ablativeavantīnagarāt avantīnagarābhyām avantīnagarebhyaḥ
Genitiveavantīnagarasya avantīnagarayoḥ avantīnagarāṇām
Locativeavantīnagare avantīnagarayoḥ avantīnagareṣu

Compound avantīnagara -

Adverb -avantīnagaram -avantīnagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria