Declension table of ?avantīdeśa

Deva

MasculineSingularDualPlural
Nominativeavantīdeśaḥ avantīdeśau avantīdeśāḥ
Vocativeavantīdeśa avantīdeśau avantīdeśāḥ
Accusativeavantīdeśam avantīdeśau avantīdeśān
Instrumentalavantīdeśena avantīdeśābhyām avantīdeśaiḥ avantīdeśebhiḥ
Dativeavantīdeśāya avantīdeśābhyām avantīdeśebhyaḥ
Ablativeavantīdeśāt avantīdeśābhyām avantīdeśebhyaḥ
Genitiveavantīdeśasya avantīdeśayoḥ avantīdeśānām
Locativeavantīdeśe avantīdeśayoḥ avantīdeśeṣu

Compound avantīdeśa -

Adverb -avantīdeśam -avantīdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria