Declension table of ?avantibhūpāla

Deva

MasculineSingularDualPlural
Nominativeavantibhūpālaḥ avantibhūpālau avantibhūpālāḥ
Vocativeavantibhūpāla avantibhūpālau avantibhūpālāḥ
Accusativeavantibhūpālam avantibhūpālau avantibhūpālān
Instrumentalavantibhūpālena avantibhūpālābhyām avantibhūpālaiḥ avantibhūpālebhiḥ
Dativeavantibhūpālāya avantibhūpālābhyām avantibhūpālebhyaḥ
Ablativeavantibhūpālāt avantibhūpālābhyām avantibhūpālebhyaḥ
Genitiveavantibhūpālasya avantibhūpālayoḥ avantibhūpālānām
Locativeavantibhūpāle avantibhūpālayoḥ avantibhūpāleṣu

Compound avantibhūpāla -

Adverb -avantibhūpālam -avantibhūpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria