Declension table of avantaka

Deva

MasculineSingularDualPlural
Nominativeavantakaḥ avantakau avantakāḥ
Vocativeavantaka avantakau avantakāḥ
Accusativeavantakam avantakau avantakān
Instrumentalavantakena avantakābhyām avantakaiḥ avantakebhiḥ
Dativeavantakāya avantakābhyām avantakebhyaḥ
Ablativeavantakāt avantakābhyām avantakebhyaḥ
Genitiveavantakasya avantakayoḥ avantakānām
Locativeavantake avantakayoḥ avantakeṣu

Compound avantaka -

Adverb -avantakam -avantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria