Declension table of ?avaniścaya

Deva

MasculineSingularDualPlural
Nominativeavaniścayaḥ avaniścayau avaniścayāḥ
Vocativeavaniścaya avaniścayau avaniścayāḥ
Accusativeavaniścayam avaniścayau avaniścayān
Instrumentalavaniścayena avaniścayābhyām avaniścayaiḥ avaniścayebhiḥ
Dativeavaniścayāya avaniścayābhyām avaniścayebhyaḥ
Ablativeavaniścayāt avaniścayābhyām avaniścayebhyaḥ
Genitiveavaniścayasya avaniścayayoḥ avaniścayānām
Locativeavaniścaye avaniścayayoḥ avaniścayeṣu

Compound avaniścaya -

Adverb -avaniścayam -avaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria